This page has been fully proofread once and needs a second look.

८४
 
कुव
नाशिता इति पृष्टे तद्वधानन्तरभावि जयानन्धिनर्मदाप्रश्नोत्तररूपं कार्यमभिहितमित्यत्रैव कार्यनिबन्धनापि । पूर्वस्यां प्रश्नः शाब्दोऽस्यामार्थ इति भेदः । [ ६६
 
-------------
 
प्रस्तुताङ्कुरालंकारः २८
 

 
प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः ।
किं भृङ्ग सत्यां मालत्यां केतक्या क[‍^१]ण्टकेद्धया ॥ ६७ ॥
 
यत्र प्रस्तुते वर्ण्यमाने
नाशिता इति पृष्टे तभिमतमन्यत्प्रस्तुतं द्वधानन्तरभावि जलधिनर्मदाप्रश्नोत्तररूपं कार्यमभिहि-
तमित्यत्रैव कार्यनिबन्धनापि । पूर्वस्यां प्रश्नः शाब्दोऽस्यामार्थ इति भेदः ६६
 
योत्यते तत्र प्रस्तुताङ्कुरालंकारः । उत्तरार्धमुदाहरणम् । इह प्रियतमेन साकमुद्याने विहरन्ती काचिद्भृङ्गं प्रत्येवाहेति वाच्यार्थस्य प्रस्तुतत्वम् । नचानामन्त्रणीयामन्त्रणेन वाघ्यासम्भवादप्रस्तुतमेव वाच्यमिह स्वरूपप्रस्तुतावगतये निर्दिष्टमिति वाच्यम् । मौग्ध्यादिना भृङ्गादावण्यामन्त्रणस्य लोके दर्शनात् । यथा --
 
कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं
वैराग्यादिव वक्षि साधु विदितं क[^

 
प्रस्तु
]स्मादिदं कथ्यतेन प्रस्तुतस्य द्योत
वामेनात्र वटस्तमध्वगजन: सर्वात्मना सेवते
न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे ॥
 
इत्यत्र चेतनाचेतनप्रश्नोत्तरवत्तिर्यगामन्त्रणस्यात्यन्तमसम्भावितत्वाभावात् एवं प्रस्तुतेन वाच्यार्थेन भृङ्गोपालम्भरूपेण वत्रयाः कुलवध्वाः सौन्दर्याभि-
 
[commentary]
 
प्रश्नः । कुन्तलदेशाधिपः कुपित इति नर्मदाया उत्तरम् ॥ ६६ ॥ इत्यप्रस्तुतप्रशंसाप्रकरणम् ॥ २७ ॥
 
प्रस्तुते
ने ति ॥ प्रधानभूतप्रस्तुतान्तराभिव्यञ्जकं प्रस्तुतवर्णनं प्रस्तुतङ्कुरालंकारः ।
 
किं भृ
प्रस्तुतस्याभिव्यञ्जकत्वादङ्ग सत्यांकुर इवाङ्कुर इति व्युत्पत्तेः ॥ किमिति ॥ हे भ्रमर, मालत्यां केतक्या कैविद्यमानायां कण्टकेद्धया ॥ ६७ ॥
यत्र प्रस्तुते वर्ण्यमानेनाभिमतमन्यत्प्रस्तुतं द्योत्यते तत्र प्रस्तुताङ्कुरालं-
कारः । उत्तरार्धमुदाहरणम् । इह प्रियतमेन साकमुद्याने विहरन्ती काचि-
द्भृङ्गं प्रत्येवाहेति वाच्यार्थस्य प्रस्तुतत्वम् । नचानामन्त्रणीयामन्त्रणेन वाघ्या-
संभवादप्रस्तुतमेव वाच्यमिह स्वरूपप्रस्तुतावगतये निर्दिष्टमिति वाच्यम् ।
मौग्ध्यादिना भृङ्गादावण्यामन्त्रणस्य लोके दर्शनात् । यथा-

 
कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं
वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ।
वामेनात्र वटस्तमध्वगजन: सर्वात्मना सेवते
 
न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे ॥
 
-
 
इत्यत्र चेतनाचेतनप्रश्नोत्तरवत्तिर्यगामन्त्रणस्यात्यन्तमसंभावितत्वाभावात् ।
एवं प्रस्तुतेन वाच्यार्थेन भृङ्गोपालम्भरूपेण वत्रयाः कुलवध्वाः सौन्दर्याभि-
प्रश्नः । कुन्तलदेशाधिपः कुपित इति नर्मदाया उत्तरम् ॥ ६६ ॥ इत्यप्रस्तुत -
प्रशंसाप्रकरणम् ॥ २७ ॥
 
प्रस्तुतेनेति ॥ प्रधानभूतप्रस्तुतान्तराभिव्यञ्जकं प्रस्तुतवर्णनं प्रस्तुतङ्कुरालं-
कारः । प्रस्तुतस्याभिव्यञ्जकत्वादकर इवाङ्कुर इति व्युत्पत्तेः ॥ किमिति ॥ हे
भ्रमर, मालत्यां विद्यमानायां
कण्टकेद्धया कण्टकव्याप्तया केतक्या किं प्रयोजन -
मिति प्रस्तुतेन भ्रमरवृत्तान्तेन मयि मनोहारिण्यां सत्यां किमुद्वेगकारिण्या परव
नितयेति नायकवृत्तान्तः प्राधान्येन प्रस्तुतोऽभिव्यज्यते । कथमिह भृङ्गवृत्तान्तस्य
प्रस्तुतत्वं तत्राह -- इहेति ॥ तथाच भृङ्गसंसम्बोध्यकत्वात्तद्वृत्तान्तोऽपि प्रस्तुत इति
भावः । अनामन्त्रणीयामन्त्रणेन संसम्बोध्यत्वायोग्यसंम्बोधनेन । वाच्यासंसम्भवाद्भुङ्गसं-
सम्बोध्यकवाच्यार्थासंसम्भवात् ॥ कस्त्वमिति ॥ शाखोटकतरुं प्रति कस्यचित्पथि-
कस्य प्रश्नोक्तिः । कथयामीत्याद्युत्तरम् । वैराग्यादिव वदसीति पुनः प्रश्नः ।
साधु विदितमिति शाखोटकस्योत्तरम् । कस्मादिदं वैराग्यमिति पुनः प्रश्नः ।
कथ्यत इति पुनरुत्तरं प्रतिज्ञाय शाखोटक आह । वामभागेनोपलक्षितोऽत्र व
टोऽस्ति तं पान्थो जनः सर्वात्मना समित्पत्रच्छायादिभिः सेवते आश्रयति ।
मम पुनर्मार्गे स्थितस्यापि न छायापि परोपकारसंपादिकेति भूताधारत्वादिति
भावः । वामेनेति मार्गेति च लिष्टम् । अत्यन्तमारोपेणापि । परवनिताया मिति
 

 
[‍^
]'कण्टकाढ्यया'.
[^
]' दिदं भाष्यते'.