This page has not been fully proofread.

हि सत्यवादिव्यभवम् ।
श्रोत: सुकृतपाकेन वक्तुर्वा भाग्मगौरवात्
हठादुक्तः प्रिया वाचः संघः सत्या भवन्ति हि ॥
(उपसृत्य) अपि सत्यं फणावती त्वम् इति लामा-
(लिङ्ग) फणावति दूरे त्वां स्त्रीसामान्येन पश्चन्ती
'राज्ञे शोकार्णवमश्नाय "फणावती समायाति इति
समाश्वासनमहमुदीरितवती । त्वमद्य मां सत्य-
वादिनीमकार्षी: पह्येहि गच्छावः । अन्य वत्सः
कुमुद्दतीमनुस्मन द्विस्त्रिर्मुमोह । तमाश्वासम
यथोचितम् (इति वदन्ती तथा सह राजो धुरि
स्थित्वा) इयमागता कुमुद्धती प्रेषिता फणावती ।
फणा- जेंदु महाराओ । [जयल महाराज ]
राजा फणावत्यय त्वां कुमुदतीनेव पश्यामि ।
नाग- सङ्कल्पेन कुमुदतीं दिशि दिशि कल्पयतस्तव
तत्सख्यां तद्द्बुद्धिरुचितैव ।
 
फणा- अम्हाणं भट्ठिदारिया तुम्हाण चिंतासन्दावेण
 
1.M, Tald भाग्य विशेषेण्य
3. M. तुम्हा andadds एo हिं
 
2. Ali mst. omit shaya.
 
184