This page has been fully proofread once and needs a second look.

धारणीयमेव । कुत्र तन्निर्माल्यमाल्यम् । (उत्था
नागरिकादर्शितं
यत्किञ्चिन्निर्माल्य माल्यं गृहीत्वा
वां
वक्षसि निक्षिपति)
 

 
राजा-- माल्यं हि शिरसा धारणीयम्

(विदूषक: तथा करोति।)

राजा - नागरिके नेयमस्य प्रवृत्तिरारोपिता। स्वभावकृतैवा
व।
न ह्त्यमनृतं जातुचिद्वेद । किं तु मदमस्यैष

महिमा-
-
उचितज्ञस्तदज्ञो वा निःस्पृहः सस्पृहोऽपि वा

आब्रह्मकीटमस्यानाज्ञा चित्तविभ्रमकारिणी ३॥

 
तदास्तामेतत् ! मभे। मयेदानीं लब्धमपि जीवनं निष्फ-
गिति मिति
प्रतीयते । नागरिके अपि विचारितं
कुमुद्ती जीवति वा न वेति
 

 
नाग--द्य प्रातरेव हि या सागरिकामुखाद् वृत्तान्तः
श्रुतः
तदा कुमुद्वती शङ्खपालगृहे सह सखी -
भिर्यथापुरं वर्त इति
श्रुतम् तद्नंन्तर प्रवृत्ति
चं
श्च ज्ञास्यते
 
182