This page has not been fully proofread.

धारणीयमेव । कुत्र तन्निर्माल्यमालयम् । (उत्थाम
नागरिकादर्शित यत्किञ्चिन्निर्माल्य माल्यं गृहीत्वा
वांसि निक्षिपति)
 
राजा माल्य हि शिरसा धारणीयम् ।
(विदूषक: तथा करोति।)
राजा - नागरिक नेयमस्य प्रवृत्तिरारोपिता। स्वभावकृतैवा
न ह्त्यमनृतं जालचिद्वेद । किं तु मदमस्यैष
महिमा-
उचितज्ञस्तदज्ञो वा निःस्पृहः सस्पृहोऽपि वा ।
आब्रम कीटमस्याना चित्तविभ्रमकारिणी ॥ २३॥
तदास्तामेतत् ! मभेदानीं लब्धमपि जीवन निष्फ-
लगिति प्रतीयते । नागरिक अपि विचारितं
कुमुद्धती जीवति वा न वेति
 
नाग- अघ प्रातरेव हि गया सागरिकामुखाद् वृत्तान्तः
श्रुतः । तदा कुमुदती शङ्खपालगृहे सह सखी -
भिर्यथापुर वर्तन इति श्रुतम् तद्नंन्तर प्रवृत्ति
चं ज्ञास्यते ।
 
182