This page has not been fully proofread.

(लं हार पुनः करे गृहीत्वा निर्वर्ण्य.)
वेलोन्मदितयक्षकर्दममुखानेकाङ्क्षनगाङ्कितः
सौरश्मेण विसर्पता दिशि नृणां प्रापेन्द्रियानन्दनः ।
कन्दपष्मनखंपचस्तनतटीसंपर्क धूम्रः कचित्
प्राणानर्पयतीव मे फणिसुताहारस्तुषारोपमः ॥२२॥
विद्व - णाअरिए सव्वण्णा तुमं। तुए हि समये रण्णो हारो
दिण्णो कुमुज्जईसण्णिहाणे हि शआ तण्ण बहु -
मण्णेदि। [नागरिके सर्वज्ञा त्वं त्वया हि समये
रांजे हारो दत्त: । कुमुद्धतीसन्निधाने हि राजा
तन्न बहुमन्यते । ]
नाग- अभिज्ञमानिन् किं ब्रूणे । वत्ससञ्जीवनायैव हि
ममेदानीं कुमुद्वतीहारो दत्तः। न पुनस्तस्य बहुमानाय ।
राजा - सत्यमिदानीमनेनैव जीवितोऽस्मि! नागरिक
कथमेष त्वया लब्धः ?
 
नाग- पूर्वमत्रागमन काले कुमुद्वत्या सरयूतीरे निक्षिप्य
विस्मृतोऽयं हारक / सच सागरिवन हस्तलमो
 
1. M, T. - लषारोदितिः
T.C . तुषारो चितिः
 
2. M, T, TC. वत्सस्था
जीवनायैव
 
180