This page has not been fully proofread.

बाणेन सर्पा उच्चाटनीया: । तत: कन्यका युगलं
गृहीत्वा सुखं जीवामः।]
 
8
 
राजा - अहो तव नीतिशास्त्रज्ञता यस्य चतुर्थोपाय
प्रथमः प्रयोज्यः ।
(विटू - (उपांशु ) ताज भव एवं अहिष्णो दाणि केवळ
दुःखभाअणं होहि। [तद्यदि भवानैवमभिज्ञ :
इंदानी केवलं दुःखभाजनं भवा]
(ततः प्रविशति नागरिका ।
 
राजा - (उत्थाय) नमो भगवत्यै।
 
नाग - (राजानमासने निवेशयन्ती) अभिमतेन युज्यस्व
राजा - कथमिदानीमभिमतलाभ: ?
 
नाग- किं विदूषकदत्ता चीटिका वाचिता ?
राजा - नागरिक त्वयांचं कुमुदतीवृत्तान्त कथं ज्ञात : ?
नाग- सागरिका मुखादेव
 
राजा - तर्हि सूमृत एव कुमुद्धतीवृत्तान्तः । शौ
निमील्य)
 
1. M omits एवं
 
2. M - तदानीं
 
1
 
1
 
179