This page has been fully proofread once and needs a second look.

प्राणेभ्योऽपि गरीयसी हि महिषी तस्माया मुमूर्षाधुना

राजा राज्यपराङ्मुखोऽजनि किलेत्यातिर्तिं गता भ्रातरः

यामिच्छादिमि कुमुद्तीमियमभून्यावरुद्धा बला
द्
हा कर्ष्टं मम निष्ठुरः परिणतः कोऽयं विधेः प्रक्रमः ॥१॥

 
(पुनश्च चीटिकां वाचयित्वा) हा कष्टम् रुब्ध्दैव नम

प्रियतमा। कथं तस्या सममम च जीवनाशंसा ?

 
विदू-- महवि पौपोम्मावई रुद्राध्दा। ता चउण्णं जीवण दुळू
ळ्ळहंति
गिणिदव्वं। [ममापि पद्मावती रुध्दा। त
स्माचतुर्णां जीवनं
दुर्लभमिति भणितव्यम्]
।]
 
राजा-- द्वयोः त्र्याणीणां[^1] चतुर्णाणां वा जीवनं दुर्लभमस्तु

कथं जीवननिविमिति विचारे किमासीत्। सर्वथा
त्वया
त्वया
पण्डितमानिना बाध्यामहे

 
विद्व - जीवणी-- जीवणोवाओं हि वत्तिआणं च्छादिओ। एक्के
फे
णेव्व
बाणेण सप्पा उद्याच्चाडणिज्जा । ल। तदो
कण्ण आयुगळं गण्टिहिमुँह सुहं[^2]
जीवामो [जीव
। [जीवनोपायो हि[^3] क्षत्रियाणां नाच्छादितः। एकेनैव
 

 
[^
1. ]M.- कार्याणां
 
3.

[^2]
M, Tzomit हि
 
177
 
2. M
omits सुहं
 

[^3]M, T2 omit हि