This page has not been fully proofread.

प्राणेभ्योऽपि गरीयसी हि महिषी तस्मा मुमूर्षाधुना
राजा राज्यपराङ्मुखोऽजनि किलेत्याति गता भ्रातरः ।
यामिच्छादि कुमुद्धतीमियमभूदन्यावरुद्धा बलाद
हा कर्ष्ट मम निष्ठुरः परिणतः कोऽयं विधेः प्रक्रमः ॥१॥
(पुनश्च चीटिक वाचयित्वा) हा कष्टम रुब्दैव नम
प्रियतमा। कथं तस्या समच जीवनाशंसा ?
विदू- महवि पौम्मावई रुद्राता चउण्णं जीवण दुळू
हंति भगिदव्वं । ममापि पद्मावती सदा। तस
माचतुर्णां जीवनं दुर्लभमिति भणितव्यम्]
राजा द्वयोः त्र्याणी चतुर्णा वा जीवनं दुर्लभमस्तु ।
कथं जीवननिवि विचारे किमासीत्। सर्वथा
त्वया पण्डितमानिना बाध्यामहे ।
विद्व - जीवणीवाओं हि वत्तिआणं पच्छादिओ। एके
फेव्व बाणेण सप्पा उद्याडणिज्जा । लदो
कण्ण आयुगळं गण्टिअ मुँह जीवामो [जीव
नोपायो हि क्षत्रियाणां नाच्छादितः। एकेनैव
 
1. M. कार्याणां
 
3.M, Tzomit हि
 
177
 
2. Momits सुहं