This page has been fully proofread once and needs a second look.

+
 
116
 
राजा -- सत्यमेवैतत् । मम हि त्वं दक्षिणोंणो बाहुरसि । किन्तु

वत्
स न बलमस्तीति बलिना दुर्बला हन्यन्ते

सत्यपराधे सबलोऽपि शिक्षणीय एवं। देहश्च

देहिनामखिलरोगाकर एव । तन्निमित्तं च सम्य-
गुपलभ्य
तत्प्रतीकाराय प्रवर्तितव्यं समये
प्रवर्तमाने। समयं च नागरिका
जानाति

 
विदू -- (उत्तरीयाञ्चलगृहीतां[^1] चीटिकामादाय) इयमंघ
मद्य
नागरिकादत्ता चीटिका) (इति ताँतां राज्ञो हस्ते समर्पमति यति।)

 
राजा-- (अपवार्य चीटिकां वाचयन् कुमुद्ती निरुद्धेति

बुध्द्वापि लवसन्निधानाध्दैर्येण विकारमाच्छा
द्य प्रकाशम्)
किमेतेन ? (इति चीटिकां पृष्ठतो
निधाय लवमालोक्य) वत्स
परिश्रान्तोऽस्मि
गम्यतामिदानीम् । (इति लवं विसृज्य विदूष
कं
पश्मनयन्). माढव्य कोऽयमकाण्डे निरम्भोददम्भो
लिपातः ?
पश्य पश्य
 
2.
--
 
[^1]
M - महिता
 
तां