This page has not been fully proofread.

1.
 
नटी- केंद्र विआ किथमिवा]
 
3
 
सूत्र- कविश्य कालिदास इव स्वयमम्बिकादास तथा तदाज्ञा-
मन्तरेण विश्वासमपि न करोति । किं पुनरेताह
 
ना
 
प्रबन्धम् !
 
5
 
6
 
7
 
नटी- जड़ एवं अवत्ता के अत्था एदे। किं अण्णं सव्वं
सुहडिओ । [योनँ भगवन्तः कृतार्था एते । किमन्थ-
त्सर्वं सुघटितम्]
 
सूत्र-कर्णं दत्वा आकर्ण्य साजन्दम) मुरजवादन बिरूद शाली
रङ्गशेखरः शृङ्गररसोचिता मधुरी मार्जनामारचयति
तथाहि
 
स्निह्यत्पोहणहत्यमर्दलमुखोद्गीर्ण स्वनानन्तरः
श्रोतॄणामकरञ्जनोऽनुरणनाकारोऽपि तारोदयः ।
षड्यादिस्वरवर्ग एष मधुरोग्रः समग्रक्रमः
के किक्रौञ्चपिका दिकूजितसमः कर्णे ममाघूर्णति ॥ १५॥
 
1. M, T
 
कही
 

 
2.5-इ
 
3. रि. बासतमा
 
4. M. निवासमपि
 
5.M. भअवता
 
6. Tic.- कि अत्था
 
7. M - सुहडिदै : 72 - सुहसिअँ 8. This is the eminded
M. T.. T.c - माधुरीं; T2-मधूनि १. T2. कण्ठे
 
reading.
 
94