This page has been fully proofread once and needs a second look.

[देवी खलु युष्मार्ककं शरीरं दिने दिनेऽपि कृशत्वं

पाण्डत्वमपि विन्दते । प्रायेण पुरुषाणां स्त्र्य-
न्तर
न्तरकामनयैवं
भवति अथवा रोगविशेषेण
सर्वथा मेंमे प्राणा न धारणीया
इत्येवं वर्तते ।]

 
राजा -- (स्वगतम्) किं तयापि कुमुद्वतीवृत्तान्तः श्रुतः।

(क्षणं विचार्य) भवतु यथा तथा वा।(प्रकाशम्)
शरीरं हि
प्राणिनां कदाचित् कदाचित् कमर्पि
विकारं भजति । स च तद
तदु
चित चिकित्समाया परि-
हार्यः 1.य:। मा तत्र शतिष्ठाः। शापितासि
मत्पदाभ्याम्
इति मदाज्ञां ज्ञापयन्ती तामधुनैन भोजय (इति

स्वनामाङ्कितमङ्गुलीयकं हस्ते दत्त्वा कलहंसिञ्कां
प्रेषयन्
पुरोवलोक्य स्वगतम्)

 
पूर्वस्मिन्नहनीह कुञ्जसदने पूर्णेन्दुबिम्बानना

सा गौर्याः स्वयमर्चनं कृतवती पश्यन्त्यपाङ्गेन माम्

अद्याप्यत्र सकृत् समेष्यति तटिल्लेलोखेव चेन्म त्प्रिया

भूखें स्वरहँरेवं स्वरहं च शक्रपदवीं यास्यामि सैनोवोर्वशी ॥३॥
 
8
 
1
 
172
 
2