This page has not been fully proofread.

[देवी खलु युष्मार्क शरीरं दिने दिनेऽपि कृशत्वं
पाण्डत्वमपि विन्दते । प्रायेण पुरुषाणां स्त्र्य-
न्तर कामनयैवं भवति अथवा रोगविशेषेण ।
सर्वथा में प्राणा न धारणीया इत्येवं वर्तते ।]
राजा - (स्वगतम्) किं तयापि कुमुद्वतीवृत्तान्तः श्रुतः।
(क्षणं विचार्य) भवतु यथा तथा वा।(प्रकाशम्)
शरीरं हि प्राणिनां कदाचित कदाचित कमर्पि
विकारं भजति । स च तदचित चिकित्समा परि-
हार्यः 1. मा तत्र शतिष्ठाः। शापितासि मत्पदाभ्याम्
इति मदाज्ञां ज्ञापयन्ती तामधुनैन भोजय (इति
स्वनामाङ्कितमङ्गुलीयकं हस्ते दत्त्वा कलहंसिकां
प्रेषयन पुरोडवलोक्य स्वगतम्)
पूर्वस्मिन्नहनीह कुलसदने पूर्णेन्दुबिम्बानना
सा गौर्याः स्वयमर्चनं कृतवती पश्यन्त्यपाङ्गेन माम् ।
अद्याप्यत्र सकृत् समेष्यति तटिल्लेखेव चेन्म त्प्रिया
भूखें स्वरहँच शक्रपदवीं यास्यामि सैनोर्वशी ॥३॥
 
8
 
1
 
172
 
2