This page has been fully proofread once and needs a second look.

चि[चतुर्थोपायसांसाध्यो. मम वयस्यस्य च विवाह:

वयस्यो दयार्द्रचित्तो दण्डेन न साधयति । ततो

लवे निवेद्य कार्यं साधनीयम् 17
 
।]
 
नाग -- साधु कल्याणबुद्धे साधु । चतुरमुत्प्रेक्षसे

 
विदू -- (सोल्लासम्) अहवा अहँहं एव्व सप्पयागेण णाअ-
राजस्स अस्स
दप्पभंगं करोमि । [अथवा अहमेव सर्प-
यांगेन नागराजस्य दर्पभङ्गःगं करोमि)]
 
:
 

 
नाग-- तदपि काले भविष्यति। त्वमिदानीं केवलं लंबे
लवे रहसिं सि
त्वत्कार्यं निवेद्य तदुपरि कुमुद्तीवृत्तमपि

किञ्चिदुद्घाट्य तेन सहैव राजसभामुपेत्य सर्वथा

सर्पाणामस्मत्सरयूतीर्थदूषकाणां दर्पभङ्ग
:
कार्य इति लवेनाथवा त्वया राज्ञे विज्ञापनीयम्

अन्यच्च लवे विद्यमान एव कुमुद्ती प्रवृत्ति-
"
ज्ञापिका
चीटिकामुत्पाद्य राज्ञे सा मद्दत्तेति
त्वया देया।
अन्यथा हि तद्वृत्तान्तबोधने त्वद्द -
यस्यस्य मोहो भविता
लरतुरं प्रवर्तस्व। (इति
विदूषकं विसृज्य स्वगतम्) अद्य
वत्सस्य कुमु
द्वतीनिरोधजन्मस्य मोहस्य निवृत्तये तस्या
 
-
 
170