This page has not been fully proofread.

चितुर्थोपायसांध्यो. मम वयस्यस्य च विवाह: ।
वयस्यो दयार्द्रचित्तो दण्डेन न साधयति । ततो
लवे निवेद्य कार्य साधनीयम् 17
 
नाग - साधु कल्याणबुद्धे साधु । चतुरमुत्प्रेक्षसे ।
विदू - (सोल्लासम्) अहवा अहँ एव्व सप्पयागेण णाअ-
राजस्स दप्पभंग करोमि । [अथवा अहमेव सर्प-
यांगन नागराजस्य दर्पभङ्गः करोमि)]
 
:
 
नाग- तदपि काले भविष्यति। त्वमिदानीं केवलं लंबे
रहसिं त्वत्कार्यं निवेध तदुपरि कुमुद्तीवृत्तमपि
किञ्चिदुद्घाटय तेन सहैव राजसभामुपेत्य सर्वथा
सर्पाणामस्मत्सरयूतीर्थदूषकाणां दर्पभङ्ग
कार्य इति लवेनाथवा त्वया राज्ञे विज्ञापनीयम् ।
अन्यच लवे विद्यमान एव कुमुद्दती प्रवृत्ति-
"ज्ञापिका चीटिकामुत्पाद्य राज्ञे सा मछत्तेति
त्वया देया। अन्यथा हि तद्वृत्तान्तबोधने त्वद्द -
यस्यस्य मोहो भविता । चलर प्रवर्तस्व। (इति
विदूषकं विसृज्य स्वगतम्) अद्य वत्सस्य कुमु
द्वतीनिरोधजन्मस्य मोहस्य निवृत्तये तस्या
 
-
 
170