This page has been fully proofread once and needs a second look.

नाग-- (हड्‌दृशौ निमील्य क्षणं ध्यात्वा पुनरुन्मीलय सान-
न्दम्)
सागरिके मा विषादं गम:। उपस्थितं
कल्याणं कुशकुमुद्वत्यो :
त्र्यहमध्य एवं विवाहो
भविष्यति । मया हिं। मया हि कुशस्नेहाद् दिव्यदृशा
दृष्टम्
तदिह दिनत्रये कुशकुमुद्वत्योः प्राणधारणमावाभ्यां

साधनीयम् तं। तत्रापि त्वया कुमुद्ती रक्ष्या। गया
मया तु वत्सो रक्ष्यते
 
I
 
साग

 
साग-
- इदानीं तु मया विचार्यमाणे दुर्घटमनयों
यो: सङ्टनमिति प्रतीयते
 

 
नाग -- प्रतीयतां तावत ।
 
साग
 
166
 
त्।
विद्यटयितुं घटमानं घट्‌यितुमपि दुर्घटं वस्तु

विधिरलमिच्छामात्रान्नहि मोड सोऽपि तदन्यसाधनापेक्षः २॥

 
तत् सुचित्ता सती कुमुद्वतीमा श्वासयन्ती तथा
या
च वत्ससमाश्वासनाय तत्सन्देशहारिणीं फणा-
वतीं
प्रेषयाय। मयापि कुमुद्वत्यै वत्ससन्देशः फणा-
वतीमुख
वतीमुखेन कार्यते
गच्छ सावधाना भव

साग--
तथा। (इति निष्क्रान्ता!)