This page has been fully proofread once and needs a second look.

तृतीयोऽङ्क:
 

 
(ततः प्रविशतः सागरिका नागरिके1)
नाग-

नाग--
सागरिके किं त यथापूरपुरं न दृश्यते मुखप्रसादः।
साग

 
साग-
- राजोपजीविनामीषद्राजकार्य प्रवृत्ति[1]त:
 

निद्राहारौ न कालेषु सौमनस्य कथा कुतः
नाग-

 
नाग--
(साश्चर्यम्) हा किमिदमासीत् पूर्वेधुरेव हि सर्वं

सुघटितमित्युक्तवत्यास्तव संप्रति किमाकस्मिक

राजकार्यं प्रसक्तम्
 
साग

 
साग-
- न प्रसक्तमात्रं तत् । प्रकृतकार्यं विघंटय्य[^2] रूढ -
मूलमासीत्
 
नाग

 
नाग-
- (सोद्वेगम्) हा हतास्मि । कथं विघटितम् ? तद् ब्रूहि
साग

 
साग-
- पूर्वेधुरागतः कञ्चुकी निसर्गतो दुर्विदग्धः । सहि

क्षणं कुमुद्तीदर्शना भावमात्रेण माढव्यस्य कन्य-
काप्रदानेन
च कुमुद्वती कुशानुरक्तेति नागलोके
सर्वत्र घोषयति स्म
दुर्विदग्धः[^3]। तच्च शङ्खपालो
विज्ञाय राज्ञे कुमुदाय
विज्ञापयांचक्रे । कुमुद्रोऽजी
 
पि
 
[^1]T
220 72 - विघटीय
B.M, Tis Tic omit दुर्विदग्धः
 
1. Tz..
- reading corrupt
 

[^2]T2- विघटीय
[^3]M, T
166
 
, T.c omit दुर्विदग्धः