This page has been fully proofread once and needs a second look.

(नेपथ्ये नैवैतालिकाकौ)

प्रथमः--
अत्युग्रातपकम्पिताग्रगरुतः सन्त्यक्तपद्मोदरा

लीयन्ते नलिनीनिरन्तरदलच्छायासु हंसार्थका !
भका:।
कासारेषु निपत्य कासरगणाः पङ्कानि गृमि शृङ्गाञ्चलै

रुत्वायोपरि विक्षिपन्ति परितस्तैमालतीता[^1]पाल्लुठन्तो मुहुः ॥४७॥

 
द्वितीयः-- स्वेदोजने हिमजलीक्षणतः प्रशान्ते
 

धन्याः सचन्द्रहरिचन्दनलेपशीतम्

अङ्गं कुरङ्‌मदपछिचगमदपङ्‌किलमङ्‌नाना-

मालिङ्य केलिंलिसदनेषु सुखं लभन्ते ॥४७॥

 
राजा -- (आकर्ण्य) नध्याह्नो वर्तते । तत् कर्तव्यं तदुचितं

कर्मी
 
प्रथमः
 
way
 
म।
 
(इति निष्क्रान्ता: सर्वे)

कुमु[^2]द्वतीसाक्षात्कारो नाम द्वितीयोऽङ्कः
 

 
[^
1. ]M - चापा
 
165
 
त्
[^
2. ]M., T aoldd कुश