This page has not been fully proofread.

(नेपथ्ये नैतालिका)
अत्युग्रातपकम्पिताग्रगरुतः सन्त्यक्तपद्मोदरा
लीयन्ते नलिनीनिरन्तरदलच्छायासु हंसार्थका !
कासारेषु निपत्य कासरगणाः पङ्कानि गृङ्गाञ्चलै
रुत्वायोपरि विक्षिपन्ति परितस्तैमालती मुहुः ॥४७॥
द्वितीयः- स्वेदोजने हिमजलीक्षणतः प्रशान्ते
 
धन्याः सचन्द्रहरिचन्दनलेपशीतम् ।
अङ्ग कुरङ्‌मदपछिचलमङ्‌नाना-
मालिङ्य केलिंसदनेषु सुखं लभन्ते ॥४७॥
राजा - (आकर्ण्य) नध्याह्नो वर्तते । तत् कर्तव्यं तदुचितं
कर्मी
 
प्रथमः
 
way
 
(इति निष्क्रान्ता: सर्वे । )
कुमुदतीसाक्षात्कारो नाम द्वितीयोऽङ्कः ।
 
1. M - चापात
 
165
 
2. M. Taold कुश