This page has not been fully proofread.

क्षणमन्यतो नीता। वत्से कुमुद्वति त्वरितं पूजा समाप्यताम् ।
कुमु (उपविश्य विधिनदेव लघु पूजाँ समाप्य) साअरिए
कृण्णआ कैस्स देआ ? [सागरिके कन्यका कस्य देया?]
साग, सूक्ष्म च (अपवार्थ पद्मावतीमानीय) इयमस्मै राज-
प्रियाय माढण्यास वटवे प्रदेशा' (इति दूरस्थितं माढव्यं
दर्शयतिः)
 
-
 
1
 
कुंभु - (अपवार्य) अवस्स अन्स अय्य उत्तव अस्सस्स कण्णआ
देया। [अवश्यमस्नै आर्यपुत्रवमस्याय कव्यका देया॥
साग - (संज्ञया माढव्यमानीय) अयमसौ माढव्यः ।
कुछ - (सूक्ष्मदर्शिनीदत्ता पद्मावती तदनुसया) ऐसा दे सह-
धन्मचारिणी होज्जा (इति माढव्यस्य करे उपयति)
एषा ते सहधर्मचारिणी भविष्यति
विद्व- (सानन्दम्) णाअराअकुमारिए मह कण्णा दारोण नुह
वि इनके कणं भविस्सदि। [नागराजकुमारिके मन
कन्यादानेन तवापि झटिति कल्याणं भविष्यति
 
कुछ अनहदेखि अनुगृहीतास्त!
 
-
 
साग- माढव्य तव तु कल्याणं कुमुदाकमव्या भविष्यति ।
(विदुषक: समुखभई निवृत्त)
 
27T2- कस्थ
 
allmed Aad स्पष्ट
 
and omic chāya
 
3. TC- धन्मचाळिंनी
 
4. All mss. have
 
कन्या पढ़ाने
 
161