This page has not been fully proofread.

कुमु - (कराभ्यां कर्णौ विधाय) उवद्विदे काणे अळमळ
गेंदजीवणेति अस्सीळकिनणेण। [उपस्थिते कल्याणे
अलमले गतजीव नेति अश्लील कीर्तने]
फणा - (सत्वरं ससम्भ्रममागत्य) कुमुज्जइ किं एत्य विअणे
पढ़ेसे गिरत्थक विळंबे सि । कंचुइ तुवरावेदि
परिणिवहस्सा कि मै तुम सभ एण्व गवे सेदि ।
[कुनद्वति किमत्र विजने प्रदेश निरर्थक विलम्बसे।
कञ्चुकी त्वरयति । प्रतिनिवर्तस्वा किं च त्वां स्वयमेव
गवेषयति
 
कुमु - (ससम्भ्रर्म र जनमवलोक्य सभयावेषाद्गद्वदम अपवार्य )
अभ्यउत गच्छनि कुणी वेदे दसणं डोदु ! [आर्यपुत्र
गच्छाने ! उनशी ते दर्शनं भवता]
(इनागरिकफजावनीभ्यां सह निवृत्य निवृत्य
पश्यन्ता प्रतागृहं प्रविशते
 
कञ्चुकी नस्यतया कुरित इव दृश्यते ।
भवत्यैवं तावत् । (प्रकाशन कञ्छाके समीप गब्वा)
अद्य पूजनानाथ कुमुत्येव पुष्पाण्यपचितानि
पश्य (इतने करस्थपुष्पाणि प्रदर्भ) एतदर्थनिय
 
सांग - (स्वगत
 
1. M, TI, 72 - गनजीवनत्ति
 
2. 01, 720 72 omit बाजजीवनेति
 
3. M. च
 
4. Maddy car
 
ड.
 
T.C- गच्छदि
6. T- इदं
 
160