This page has not been fully proofread.

राजा-
लांग-
साग - वत्स राजांनो बहुदाश इति कुमुद्धती तव स्वप्रीतौ
होते । तदुचितमभिधीयताम्
दुर्गाणि राष्ट्रमियमर्णवने मिर्वी
मौलं बलं रथगजध्वजवाजिपूर्णम् ।
दारा गृहा मम वसून्य सवोऽयहं च
जानीहि तन्वि निखिलं त्वदधीनमेव ॥३७॥
विधिर्वक्त्रं हरिर्वक्षो त्रपुर्ध महेश्वरः।
स्वप्रियाभ्यो ददुर्वत्सस्त्वखिलं ते कुमुवति ॥ ३७॥
कुमु (कथञ्चिदपि धैर्येण किञ्चिद्विगलितन्त्रमा ।
मुखनीत्वमुन्नम्य सस्मित जियमैक्षत ॥ ३९॥
अभ्यउत पिअं गेंद भेद केंदुआ भाषणम्
तह देहो हि मे देहो तह पाणा ममव्वाह ॥ ४० ॥
आर्यपुत्र प्रियं नंद भेदं कृत्वा भाषणम् !
तव देहो हि मे देहो तव प्राणा ममैव हि ॥ ]
 
राजा - (स्वगतम्) सम्यगुत्तरं दत्तम्! (प्रकाशम्)
 
w
 
एह्येहि कौमुदि सुधारसवर्षिभिः स्वै-
नशमुर्मुरदयमानम्।
आलिङ्य गाढमसकृत् गतचेतनं मां
सञ्जीवयन्त्यथ निदर्शय मग्यभेदन ॥ ४२ ॥
 
नु
 
- काडुअ
 
1
 
* omits from मुख to समवहि of the following varsa
 
159