This page has been fully proofread once and needs a second look.

कुमु-- अय्यउत्तेण मह अंगीकरणंव्वं संजीवणं णाम

त्तिअं एव्व मह तुए साहणिज्जं। अण्णं कमेण

भविस्सदि। [आर्यपुत्रेण ममाङ्गीकरणमेव सञ्जीवनं

नाम । एतावदेव मम त्वया साधनीयम् अन्यत्

क्रमेण भविष्यति!!
 
सांग
।]
 
साग-
- साधु कुमुद्ति साधु । यत्प्राप्तेऽपि प्राणसङ्कटे कन्यका
धर्ममेव
परिपालयसि। तत्तव कर्मधर्मशीलायाः
साध्यामि तदेहि गच्छाव'
(इति तो राजसमी
पं नीत्वा) प्रणम वत्से तव जीवनाथं भूलोकनाथम्

 
(कुमुद्वती हिह्रिया स्तिमिता तिष्ठति।)
साग

साग-
- (तां बलात् तत्पादयो: पातयन्ती)
 

 
जव्नन्यगामिनी सेयं गौरी त्वां स्वयमागता।

राजमौले मैथिलेय युक्तो[^1]ऽस्यास्ते परिग्रहः ३५॥

 
राजा-- (सानन्दं सादरं च आलिङ्गान्निव हस्ताभ्यां तामुल्यात्थाप्य)

प्रिये प्रसीद प्रसीद।

 
उत्तुङ्गपीनजघनस्तनभारखिन्ना

खिन्नापि पुष्पसुकुमार पदारविन्दा

मां प्रत्युपागतवती त्वमितीदमाग:
 

प्राप्तं हि सागरिक्या मायमयि तत् क्षमस्व ३६॥
 
2.

 
[^1]
Tc - युक्तं तेऽस्मा:
 
-
 
158