This page has not been fully proofread.

कुमु- अय्यउत्तेण मह अंगीकरण एवं संजीवण णाम ।
पत्तिअं एव्व मह तुए साहणिज्ज । अण्णं कमेण
भविस्सदि। [आर्यपुत्रेण ममाङ्गीकरणमेव सञ्जीवनं
नाम । एतावदेव मम त्वया साधनीयम् अन्यत्
क्रमेण भविष्यति!!
 
सांग- साधु कुमुद्धति साधु । यत्प्राप्तेऽपि प्राणसङ्कटे कन्यका
धर्ममेव परिपालयसि। तत्तव कर्मधर्मशीलायाः
साध्यामि तदेहि गच्छाव' (इति तो राजसमीप
नीत्वा) प्रणम वत्से तव जीवनाथं भूलोकनाथम् ।
(कुमुवती हिया स्तिमिता तिष्ठति।)
साग- (तां बलात् तत्पादयो: पातयन्ती)
 
अजव्यगामिनी सेयं गौरी त्वां स्वयमागता।
राजमौले मैथिलेय युक्तोऽस्यास्ते परिग्रहः ॥ ३५॥
राजा-(सानन्द सादरंच आलिङ्गान्निव हस्ताभ्यां तामुल्याप्य)
प्रिये प्रसीद प्रसीद।
उत्तङ्गपीनजघनस्तनभारखिन्ना
खिन्नापि पुष्पसुकुमार पदारविन्दा ।
मां प्रत्युपागतवती त्वमितीदमाग:
 
प्राप्त हि सागरिक्या माय तत् क्षमस्व ॥ ३६॥
 
2. Tc - युक्तं तेऽस्मा:
 
-
 
158