This page has not been fully proofread.

कुगु- (परिक्रम्य पुरोडवलोक्य संसंभ्रमम्) एसो अभ्यउत्तो
महाराओं। (स्वगतम्)
 
जह सविहे दाणि मह रण्णो विजणो ण बहुत अण्णो ।
अर्लिंगिय इति पिअं मुंचेअं पंचवाणसंजरअं ॥३३॥
(प्रकाशन) सा अरिए सेण्णिहिदो अभ्यउत्तो । किण्णु भए
काव्वं। ए आर्यपुत्री महाराजो।
 
1
 
यदि सविध इदानीं मम राज्ञोऽपि जनो न वर्ततेऽन्यः
आलिङ्‌य झटिति प्रियं मुञ्चेयं पञ्चबाणसंज्वरकम् ॥
सागरिक सैलिहित आर्यपुत्रः। किंतुमया कर्तव्यम्!]
साग - यत्त्वया चिरान्मनस्युल्लिखितं तदा कर्तव्यम्।
(कुमुदती लज्जापराची तिष्ठति।)
मुग्धासि मुञ्च जडतां प्रतिमुञ्च धैर्य
पश्चति तप्स्यसि गते सति दैवयोगे।
प्राप्य प्रियं निकटकुञ्जगृहुँ जयन्ती
स्वैरं रमस्व परिरथ्य चिराय धन्या ॥ ३४॥
कुछ- (स्कोपम्) को णु गुरुअणाणुवट्टिणीणं कण्णआणं
सरा आरो। [को नु गुरुजनानुवर्तिनीनां कन्यकानां
स्वैराचार !]
 
सांग- तहिँ कथं तव पण्डितमानिनि कन्दर्पशरसन्तप्तायाः
सज्जीवनन्।
 
1. M - सौणिहिंदो
 
2. Momita chayi from
एक महाराजो
 
3. M- सौहित
 
4. Tc - स्वैशआरों
 
157