This page has not been fully proofread.

कुमु- साअरिए कहँ अज्ज गौरीपूजा मए साहणिज्जा। जण्ण
मे हत्यपाद पसरह । [सागरिक कन्यमद्य मया गौरी-
पूजा साधनीया यन्न मे हस्तपाद प्रसरति ।].
साग - भूभृतं हृदये वहन्त्याः कथं ते हस्तपादप्रसरणम्।
फणा - कुमुज्जइ राजकरसंप पाडवं गमिस्सदि। कुमुदती
राजकरसंपर्के पाटवं गमिष्यति।
 
कुमु (सनिर्वेदम्) सव्वा वि मह परिहासम्मि पअब्भा
-

णं उणी नम जीवणे । [सर्वा अपि मम परिहासे प्रगलभाः
न पुनर्मम जीवने
साग-वत्से मा नैवम् ! अद्य ते गौरी प्रसादेन मनोरचं
पुरथिष्यामि ! अय हि गौर्याः पूजा समाप्यते । तदध
स्वयनपचितेंव पुष्पैः पूजा कार्या। आचक्षन्ते
हि शास्त्रवेिदः --
 
परिक्रीनात्परानीतादपि भक्तैर्वनान्तरात्
स्वेनाहतानि पुष्पाणि स्वयं गृह्णाति पार्वती ॥ इति ॥ ३०॥
कुछ - सा अरिए अज्ज मैं कहँ वि जीवअ । किं विमेण फुर
कि अग्रमो कपनपि जीवय किमपि मेन स्फुरति
 
i
 
2. M - परिह से
 
2 M omits 07 JUTT
 
नम जी
3. T..तांन
१२- स्वनचनाहत
 
155
 
4. Momis मँ
 
5. M. जीविअ