This page has been fully proofread once and needs a second look.

3
 
नटी - (गृहीत्वा तत्र तत्र वाच यन्ती)

पंच[^1]विहवत्युथुभरिअं कज्जावत्थाण पंच [^3]असमेद ।
दं।
रूवअमिदमणुरुवं उवद्विठिदाए विअद्धगोदी द्ठीए२२११
विश्व

[पञ्च[^4]
विधस्तु भरितं कार्यावस्था पञ्चकसमेतम्

रूपक मिदमनुरूपमुपस्थिताया विदग्धगोष्ठ्या०]
अस्स अ
।।:]
अस्स अ
णाम कुस्कुमुज्जईअँअं त्ति । तेण धीरोदत्तो
अस्स पा

अस्स णा
ऊओ त्ति दस्सिदादं[^5]। [अस्य च नाम कु
कुमुद्वतीयमिति
तेन धीरोदात्तोऽस्य नायक
इति दर्शितम्]
।]
सूत्र-
र्ये एवमे[^6]वैतत्
 
5
 
6
 
सूत्र
 
-
 
1
 

वैदर्भीरीतिरेकैव चतोतस्रोऽप्यत्र वृत्त:
अड्डी

अङ्गी
रसोऽस्य शृङ्गारः केनेदम्मुपनीयताम्

 
नटी- को णु किण्णुमहेओ ड किष्णामहे ओ ऍअण्णाड [^5]अप्पणेदा । [को
नं

नु
किन्नामधेय एतन्नाटक प्रणेता!]
 
-
 
।]
 
[^
1. ]T has the following passage which appears to be a gloss.

पंचले चेहि? साहोहणेहि स्संहति मांडेअ सब्याहि । पिमंडि अं अवत्थाहि। [पञ्चविध-

साधनैः सन्धिभिः मण्डितमवस्थाभि
 
:।]
[^
2. ]T2 -omits from बिविहवत्यु 6थु to पंच असमेदं
[^
3. ]M - पंच असहिंद
हिदं
[^
4. ]T2 omits fवविधवस्तुशिल मस्तिं
[^
5.]M, T- दंहिदं
[^
6]M,T1.- एवमेतत्
[^7]
M., T- उपगीयताम्
[^8]
T. एवमेतत्
 
7
C. M, T- उपगीयताम् 8. Tu - एदन्नाडअ
 
१३