This page has not been fully proofread.

3
 
नटी - (गृहीत्वा तत्र तत्र वाच यन्ती)
पंचवहवत्युभरिअं कज्जावत्थाण पंच असमेद ।
रूवअमिदमणुरुवं उवद्विदाए विअद्धगोदी ॥२२॥
विश्वविधनस्तु भरित कार्यावस्था न पचकसमेतम् ।
रूपक मिदमनुरूपमुपस्थिताया विदग्धगोष्ठया०]
अस्स अणाम कुस्कुमुज्जईअँत्ति । तेण धीरोदत्तो
अस्स पाऊओ त्ति दस्सिदा [अस्य च नाम कुछ
कुमुद्वतीयमिति । तेन धीरोदात्तोऽस्य नायक
इति दर्शितम्]
आये एवमेवैतत्
 
5
 
6
 
सूत्र
 
-
 
1
 
वैदर्भीरीतिरेकैव चतोऽप्यन वृत्तम: ।
अड्डी रसोऽस्य शृङ्गारः केनेदम्पनीयताम् ॥ २२ ॥
नटी को एड किष्णामहे ओ ऍअण्णाड अप्पणेदा । [को
नं किन्नामधेय एतन्नाटक प्रणेता!]
 
-
 
1. T has the following passage which appears to be a gloss.
पंचले हि? साहोहि संहति मांडेअ सब्याहि । पिञ्चविध-
साधनैः सन्धिभिः मण्डितमवस्थाभि ॥
 
2. T2 omits from बिहवत्यु 6 पंच असमेद 3. M - पंच असहिंद
4. 2 omits fवधवस्तुशिल 5.M, T- दहिद 6.M.T. एवमेतत्
 
7. M, T- उपगीयताम् 8. Tu - एदन्नाडअ
 
१३