This page has not been fully proofread.

जात्य धीरेषु विप्रेषु चपलेषु विशेषतः
अकरन्नेव मदनः मर्यादामतिलङ्घते ॥२७॥
(कुमुवती पूजोचितमण्डना कुञ्जगृहं पविषयो पविशति)
राजा- (निर्वर्ण्य)
 
श्रौमाम्बरावृततक व्रत हेमकान्तिः
सन्ध्येव सान्द्रतरचन्द्रिकयोपगूढा !
एकाङ्गुलीकलितफाल विभूतिरेखा
 
नागाङ्‌मा हृदयमाकुलयत्यकाण्डे ॥२७॥
 
नाग वत्स पश्च
 
ते
 
चैतः संप्रणिधाय सागरिकया संचोधमाना मुहु-
यात जात कुमुद्धती विनमयत्यक्ष्णोर्बलात् पक्ष्मणी
तू त्वय्यतुरागसङ्गततया नैव क्षमे मीलितुं
प्रतः कलहोऽद्य सुन्दरतरस्तस्याश्रतच्चक्षुषोः ॥१९।
राजा तद्‌यमवसरस्तदुपर्पणस्य ।
नाग- वत्स ना त्वरस्वः फलेषु हि कृत्रिनपाकादपि काल-
कृतपकिन स्वादुतातिशय: सार्वजनीन एवं तद
संविधायें।
 
1
 
(इति सन्निहितपुष्पाणेि स्वयनपचित्य सागरिकां
सङ्कतयति । सागरिकापि तद् ज्ञात्वा सव्याज हस्त-
त्यापरणत प्रतिसङ्केत यति!)
 
154
 
2. 1M. मृत
14.7, - चैतस्वं प्रणिधाय