This page has been fully proofread once and needs a second look.

राजा -- साधु फणावति साधु। त्वयांया मदानुकूलयं कृतमेव मम
। मम
तु मन्दभाग्यतया तन्न फलितम्
 

 
क्षणमिव मशाग्रयाद्य दृष्टं कुचयुगमस्यास्तविटिद्वलयकान्तम्
तं

त्रत्यपत्रमकरीदर्शि तु मैञ्मच्चित्तमाप[^1] तन्मयताम् २३॥

 
विदू -- (सहासन्) सुदं म पुव्वं खु तुह तादपादेहि मअरावदारो

कओत्ति[^2]। दार्जि तणिं तुह चित्तेण वि सो कओ। जुत्तं एव्व एदो

[श्रुतं मया पूर्वं खलु तव तातपा दैर्मकरावतारः कृतइति
इदानीं
तव चिलेत्तेनापि स कृतः !त:। युक्तमेवैततात्।]
 

 
नाग-- (समन्दस्मितम्) हरिणा हि पूर्वं तदवतारेण सर्वश्रुति
रक्षणं
कृतम् । वत्से तु तवैकस्यापि श्रुतिगोपनं न
कृतनिमिति अयुक्तमेव
 

 
(राजा सति ।)
 

(
कुनुमुद्वती स्नात्वा वस्त्रधारणाय तरुमूलं याति)
 

 
राजा -- (अवलोक्य )
 

अस्या नितम्बजधनांघनादिषु यादृगद्य

मःग्न: पटो निरवशेषदृश्यभेदः

तादृङ्‌मनश्च म किन्तु पटो निवार्थी
यो
न ब्रह्मणापि विनिवार्यमिदं मनो मे ॥२४॥

(कुमुद्वती तरुतिरोहित घृधृतवस्त्रा पुण्ड्रभूषणादि धतोत्ते।)
 

 
[^
15]T2
 
,Tc- मम
[^2]T
1. 72. ,To नम
27. TV
c,M omit त्ति