This page has not been fully proofread.

राजा - साधु फणावति साधु। त्वयां मदानुकूलयं कृतमेव मम
तु मन्दभाग्यतया तन्न फलितम् ।
 
क्षणमिव मशाग्र दृष्ट कुचयुगमस्यास्तविलयकान्तम् ।
तंत्रत्यपत्रमकरीदर्शि तु मैञ्चित्तमाप तन्मयताम् ॥ २३॥
विदू - (सहासन्) सुदं मर पुव्वं क ह तादपादेहि मअरावदारो
कओत्ति। दार्जि तह चित्तेण वि सो कओ। जुत्तं एव्व एदो ।
[श्रुतं मया पूर्वं खलु तव तातपा दैर्मकशवतारः कृतइति ।
इदानीं तव चिलेनापि सकृतः ! युक्तमेवैतता]
 
नाग- (समन्दस्मितम्) हरिणा हि पूर्वं तदवतारेण सर्वश्रुति
रक्षणं कृतम् । वत्सेज तु तवैकस्यापि श्रुतिगोपनं न
कृतनिति अयुक्तमेव ।
 
(राजा इसति ।)
 
कुनुवती स्नात्वा वस्त्रधारणाय तरुमूलं याति)
 
राजा - (अवलोक्य )
 
अस्या नितम्बजधनांदिषु याहगद्य
लमः पटो निखशेषनदृश्यभेदः ।
ताहङ्‌मनश्च मन किन्तु पटो निवार्थी
न ब्रह्मणापि विनिवार्यमिदं मनो मे ॥२४॥
(कुमुदती तरुतिरोहित घृतवस्त्रा पुण्ड्रभूषणादि धतो)
 
152
 
1. 72. To नम
27. TV Momit त्ति