This page has been fully proofread once and needs a second look.

151
 
(कुमुद्वती सलज्जं फणावती कलावत्यो: करौ गृहीत्वा

सरस्य्वामवतीर्य नाभिदघ्ने जले तिष्ठति । फणावती कलावत्यौ

कुमुद्वत्या उत्तरीयं कट्यां निबध्य स्तनकञ्चुकं मुञ्चतः
कुमुद्ध

कुमुद्व
ती लज्जमाना पाणिभ्यां स्तनौ पिदधाति)

 
राजा-- (दृष्टदावा) कष्टम् आच्छादितं हि कुमुद्त्या स्तनद्वयमपि

साक्षात्कर्तुमिदं तपस्ति चिरादक्षि स्वबाष्पोद के

तन्नेमे भाग्यविपर्ययात् किमधुना नामोप्नोति पूर्णं फलम्

अग्रे यत् कुमुदात्मजाकस्युग प्रच्छाद्यमानं कुच
 
द्वन्द्वं
दृश्यमभूत् स्वगौरवबहिर्भूतं कियत्केवलम् ॥ २२॥

 
नागरिके ममानुकूल्यमा लयमाचरन्त्येव किमा चरितं त्वया

इदानीं हि नाममामग्रे पश्यन्ती कुमुद्ती लज्जते । तस्याः

कञ्चुकापनयनावसरे मामध्दृश्यं न कृतवती
 
ला

 
ना
-
अनुमे निकमिदानीन्तनं मनामापराधं क्षनस्व मस्व। क्षणादेव ते

मनोरन्धं पुथं पूरयिष्यामि !
 

 
फणा- किष्ण्णु दे विअणे वि[^1] वणे ईरिसी[^2] लज्जा। [किन्तु ते

विजनेऽपि ने ईदृशी लज्जा !
 
।]
(इति तस्या हस्तावुत्क्षिपति कुमुद्दती हिमा। कुमुद्वती ह्रिया शीघ्
रं जले निज्जति)
 

 
[^
1.70]T1,M- वणेवि
[^
2140 वर्णवि
 
2.7
]T, 7T2,M - ईटिसों
 
दिसी