This page has not been fully proofread.

151
 
(कुमुदती सलज्जं फणावती कलावत्यो: करौ गृहीत्वा
सरस्वामवतीर्य नाभिदने जले तिष्ठति । फणावती कलावत्यौ
कुमुद्वत्या उत्तरीय कट्यां निबध्य स्तनकञ्चुकं मुञ्चतः ।
कुमुद्धती लज्जमाना पाणिभ्यां स्तनौ पिदधाति)
राजा-(दृष्टदा) कष्टम् आच्छादितं हि कुमुद्धत्या स्तनद्वयमपि
साक्षात्कर्तुमिदं तपस्थति चिशदक्षि स्वबाष्पोद के
तन्ने भाग्यविपर्ययात किमधुना नामोति पूर्ण फलम्
अग्रे यत् कुमुदात्मजाकस्युग प्रच्छाद्यमानं कुच
 
द्वन्द्वं दृश्यमभूत् स्वगौरवबहिर्भूतं कियत्केवलम् ॥ २२॥
नागरिक ममानुकूल्यमा चरन्त्येव किमा चरितं त्वया ।
इदानीं हि नाम पश्यन्ती कुमुद्धती लज्जते । तस्याः
कञ्चुकापनयनावसरे मामध्यं नकृतवती ।
 
लाग-
अनुमे निदानीन्तनं मनापराधं क्षनस्व । क्षणादेव ते
मनोरन्धं पुरयिष्यामि !
 
फणा- किष्णु दे विअणे विवणे ईरिसी लज्जा । किन्तु ते
विजनेऽपि बने ईहशी लज्जा !
 
(इति तस्या हस्ताकत्क्षिपति कुमुद्दती हिमा शीघ्र
जले निनज्जति)
 
1.702140 वर्णवि
 
2.7, 72,M - ईटिसों