This page has not been fully proofread.

कुगु - (सहर्षम्) तुम एव्वं मे जणणी हैळा देव अ [त्वमेव मे
जननी सरखी दैवं चा
 
फणा - कुत्त लुए गोरीपूआ करणिज्जा । कुत्र त्वथा गौरी-
पूजा करणीया]
 
(कुमुद्धती अश्रुत्वेव तिष्ठति।)
सूक्ष्म- (उपसृत्य) अतिवर्तते पूजासमयः । शंस वत्से कुत्र
पूजा त्वया क्रियते ।
 
1
 
कुमु (सनिर्वेदम्) किण्णु खणं वि मंपिअं जं किं वि पुगेयति
पीडेह सागरिओ पुच्छहां [किन्नु क्षणमपि मां प्रियं
यक्तिमनि पश्यन्ती पीड्यथा सागरिकां पृच्छय
सांग- अत्रैव निकुज्जे पूजा द्रव्याणि सन्निधाप्यन्ताम् ।
वत्साया: प्रियवीक्षणविद्योऽपि न भविष्यति ।
 
-
 
कुमु (सज्जो क्रियमाणं निकुञ्ज दृष्टया) पहादव्वं भए दावा
साआरए तह पवाहस्स तुम ए0वं तित्यं पदसअ
[स्नातव्यं मया तावत्' सागरिके तब प्रवाहस्य त्वमेव
तीर्थ प्रदर्शया
 
साग-
1
 
अस्मिन्नेव सुखावतारे कल्याणतीर्थे स्नातव्यम् ।
अत्र स्नाता ह्यलु पदमेव प्रियेण युज्यन्ते ।
 
Tc. सही
 
2. M. देवी
 
3. Te.aclots खु
 
4 TC. परसन्तीं
 
i
 
150