This page has been fully proofread once and needs a second look.

सांसा -- अद्य पुनस्तत्समीपमागच्छन्त्या त्वया सत्यं वत्सः

सञ्जीवितः । यद्यमिदानीमानन्दविवशो दृश्यते

 
तथाहि
 
--
दृष्ट्या निश्चलया तृषा विवशया पीत्वापि न त्वामसौ

तृप्तिं याति वपुश्च तस्य पुलकैरुच्छूनतामश्नुते

 
(विपङ्क्तिशेषो[^*] विस्मृत एव )
 

दूरत्वादिह नः श्रुतानि वचनान्युक्तानि तेनाधुना

वर्ण्यन्ते पुरदेवतातां प्रति निजानन्दास्त्वदालोकजा :॥२
 
W
 

 
कुमु-- सो महाराओ बहप्पइसमो सक्कुणोदि णिआणं
दं
वण्णेदुं । अहं उण तं पुळो[^1]अंती किँकिं वि ण आणामि
 

गेहाढ़ो निदो निक्कमणे सहस्सहा मे मणोरहो जणिओ।

इदमिदमेव्वं कज्जं तस्सिं विदिद्वेति वृठेति कुत्त सोन्ज्ज गओ ॥२

 
[स] महाराजो बृहस्पतिसमः शक्नोति निजानन्दं वर्णयितुम्!

अहं पुनस्तं पश्यन्ती किमपि न जानानि
 
मि।
गेहान्निष्क्रमणे सहस्रधा मे मनोख्योरथो जनितः

इदमिदमेवं कार्यं तस्मिन् दृष्ट इति कुत्र सोऽद्य गतः

 
साग-- सर्वं ते मनोरथं पुपूरयिष्यामः।
 
:
 

 
[^
149
 
.2.1
]M - युबो- पुळोयन्ती
 

[^
*] All mss. add पङ्‌क्तिशेषो विस्मृत एव, which seems to dre
 
be a stage direction. But even that seems out of place
here.