This page has not been fully proofread.

सांग - अद्य पुनस्तत्समीपमागच्छन्त्या त्वया सत्यं वत्सः
सञ्जीवितः । यद्यमिदानीमानन्दविवशो दृश्यते ।
तथाहि
 
दृष्ट्या निश्चलया तृषा विवशया पीत्वापि न त्वामसौ
तृप्तिं याति वपुश्च तस्य पुलकैरुच्छूनतामनुते ।
(विशेषो विस्मृत एव )
 
दूरत्वादिह नः श्रुतानि वचनान्युक्तानि तेनाधुना
वर्ण्यन्ते पुरदेवता प्रति निजानन्दास्त्वदालोकजा ॥२॥
 
W
 
कुमु सो महाराओ बहप्पइसमो सक्कुणोदि णिआणंद
वण्णेदुं । अहं उण तं पुळोअंती किँ विण आणामि
 
गेहाढ़ो निकमणे सहस्सहा मे मणोरहो जणिओ।
इदमिदमेव्वं कज्ज तस्सिं विद्वेति वृत्त सोन्ज गओ ॥२२॥
[स] महाराजो बृहस्पतिसमः शक्नोति निजानन्दं वर्णयितुम्!
अहं पुनस्तं पश्यन्ती किमपि न जानानि
 
गेहान्निष्क्रमणे सहस्रधा मे मनोख्यो जनितः ।
इदमिदमेव कार्य तस्मिन दृष्ट इति कुत्र सोऽद्य गतः ॥
साग- सर्वं ते मनोरथं पुरयिष्यामः।
 
:
 
149
 
.2.1M - युबोयन्ती
 
* Allmss. add पङ्‌क्तिशेषो विस्मृत एव, which seems to dre
 
a stage direction. But even that seems out of place
here.