This page has been fully proofread once and needs a second look.

2
 
खलु सरयूतटे ऽपि अयोध्या प्रासादो वर्तते यस्मिन्नेष

आर्यपुत्रोंरो आलिखितः । अथवा स एवात्रागतः । ]
।]
 
फणा -- अयि कंचुइसोहिए वणे ण को वि संभाविदो । तं

एव्व चिंतयन्तीए तुए संकप्पकप्पिओ एसो

[ अघिअयि कञ्चुकिशोधिते वने न कोऽपि सम्भाव्यते

तमेव चिन्तयन्त्या त्वया सङ्कल्पकल्पित एषः।]

 
कुमु-- किष्ण्णु[^1] तुमं फणावइ भाभणमेंमं मुझे द्धेत्ति कटुआदुअ। संकप्प

दिट्टोठो हि स्खणेण ण दीस । सच्चो एव्व एसो

[किन्तुनु त्वं फणावति भणसि मां[^2] मुग्धेति कृत्वा

सङ्कल्पदृष्टो हि क्षणेन न दृश्यते ! सत्य एवैष:]]
।]
साग-- (उपसृत्य अपवार्य) वत्से सत्य एवैष इति सत्यनेवा
व।
परन्तु कञ्चुकिदर्शनभिया नागरिका तमहत्र्य
दृश्यं कृर्वती
त्वदनुग्रहाय त्वां विना तस्य सर्वादृश्यतां
कृतवती
तन्न बहिः प्रकाशनीयम्

कुमु-- (अपवार्य) अगुणुगहीदांहि । (प्रकाशन्) अहव फणाव

तूह वणारीणुरोहेण मह एसो कोवि अपुब्वीव्वो संकप्पो

चिरेण तं अणुभावेदि। [अनुगृहीतास्मि । अन्य। अथवा

फणावति तव वचनानुरोधेन मनैमैष कोऽपि अपूर्वः

सङ्कल्पश्चिरेण तमनुभावयति
 
2.
।]
 
[^1]
Tc. adds खु

[^
2.] All miss. add केवलं
 
147