This page has not been fully proofread.

2
 
खलु सरयूतटे ऽपि अयोध्या प्रासादो वर्तते यस्मिन्नेष
आर्यपुत्रों आलिखितः । अथवा स एवात्रागतः । ]
फणा - अयि कंचुइसोहिए वणे णको वि संभाविदो । तं
एव्व चिंतयन्तीए तुए संकप्पकप्पिओ एसो ।
[ अघि कञ्चुकिशोधिते वने न कोऽपि सम्भाव्यते ।
तमेव चिन्तयन्त्या त्वया सङ्कल्पकल्पित एषः।]
कुम- किष्णु तुम फणावइ भाइ में मुझे त्ति कटुआ संकप्प
दिट्टो हि स्खणेण ण दीस । सच्चो एव्व एसो ।
[किन्तु त्वं फणावति भणसि मां मुग्धति कृत्वा ।
सङ्कल्पदृष्टो हि क्षणेन न दृश्यते ! सत्य एवैष:]]
साग- (उपसृत्य अपवार्य) वत्से सत्य एवैष इति सत्यनेवा
परन्तु कञ्चुकिदर्शनभिया नागरिका तमहत्र्य
कृर्वती त्वदनुग्रहाय त्वां विना तस्य सर्वाहश्यतां
कृतवती । तन्न बहिः प्रकाशनीयम् ।
कुमु (अपवार्य) अगुगहीदांहि । (प्रकाशन) अहव फणावड़
तूह वणारीहेण मह एसो कोवि अपुब्वी संकप्पो
चिरेण तं अणुभावेदि। [अनुगृहीतास्मि । अन्यवा
फणावति तव वचनानुरोधेन मनैष कोऽपि अपूर्वः
सङ्कल्पचिरेण तमनभावयति ॥
 
2. Tc. adds खु
2. All miss add केवलं
 
147