This page has been fully proofread once and needs a second look.

"
 
अधुना किल
 
--
शाम्यत्यूष्मा श्वसितमस्रुतां संज्वरश्चाङ्‌कानां

चक्षुर्मान्धंद्यं त्यजति शनकै रस्म्यहं चाहमेवम्

आनन्दाब्धाववतरति मे मानसं मग्नमास्ते
 
-
 

हा धिक् कष्टं सुखमनुभवन् मुह्यतीवान्तरात्मा ॥१६॥

 
विदू-- मम वि सुण्हदं सिणी कण्णआदंसणे सव्वं तह विअ होदि

[ममापि सूक्ष्मदर्शिनी कन्यकादर्शने सर्वं तथैव भवति।
वत्स मत

 
नाग-- वत्स मन
स्येव सर्वं स्थाप्यताम् । प्रकाशने ह्याभास-

साधारण्यमापतति
 
नाग
 

 
(राजा हसति ।)
 

(विदूषक: लज्जते!)
 

साग -- विविक्तरमणीयोऽयं प्रदेशः । अत्र च यत्र लतागृहे

तव मनः प्रोरीतिः तत्र गर्भाःगौर्या: पूजनं कार्यम्। "यंत्र
यत्र वाशचंत रोचतं
मनः इति तन्त्रविद आचक्षते । तदा-
लोक्यतां परितोऽपि।
 
1
 
-
 

 
कुमु-- (पुश्तीरतां लतागृहे राजानं निरीक्ष्य) किण्णु खु संरयू-
नई

तडं
वि अयुज्झापासादो बहुवट्टइ जस्सिं एसो अभ्य्यउत्तो

बिव्विखियो। अहव[^2] सो एव्व एत् आगओ। [किन्नु
 
2.

 
[^1]
T1,TC - मनभा- मग्नमासी
 
त्, T2,M- corrupt, मननास्ते is the emended nreading.
 

[^
2. ]M.- अहवा
 
146
 
ছ, M. corrupt.