This page has not been fully proofread.

"
 
अधुना किल
 
शाम्यत्यूष्मा श्वसितमस्तां संज्वरचाङ्‌कानां
चक्षुर्मान्धं त्यजति शनकै रस्म्यहं चाहमेवम् ।
आनन्दाब्धाववतरति मे मानसं मनमास्ते
 
-
 
हा धिक् कष्टं सुखमनुभवन् मुह्यतीवान्तरात्मा ॥१६॥
विदू- मम वि सुण्हदं सिणी कण्णआदसणे सव्वं तह विअ होदि
[ममापि सूक्ष्मदर्शिनी कन्यकादर्शने सर्वं तथैव भवति।
वत्स मतस्येव सर्व स्थाप्यताम् । प्रकाशने ह्याभास-
साधारण्यमापतति ।
 
नाग
 
(राजा हसति ।)
 
(विदूषक: लज्जते!)
 
साग - विविक्तरमणीयोऽयं प्रदेशः । अत्र च यत्र लतागृहे
तव मनः प्रोतिः तत्र गर्भाः पूजनं कार्यम्। "यंत्र
वाशचंत मनः इति तन्त्रविद आचक्षते । तदा-
लोक्यतां परितोऽपि।
 
1
 
-
 
कुम (पुश्ती लतागृहे राजानं निरीक्ष्य) किण्णु खु संरयू-
नई वि अयुज्झापासादो बहुइ जस्सिं एसो अभ्यउत्तो
आबिखियो। अहव सो एव्व एत्य आगओ। किन्नु
 
2. TTC - मनभासीत
 
• मननास्ते is the emended neading.
 
2. M. अहवा
 
146
 
ছ, M. corrupt.