This page has been fully proofread once and needs a second look.

सूत्र: अर्थ किए।
 
म्।
नटी- केण कविकम्मेण एसो उवदेद्ठे । [ । [केन कवि -
कर्मणैष उपस्थे । ]
 
यः
 
।]
सूत्र - ज्ञातस्तवाभिप्रायः
 

स्वाद्नेव रसान् कटुन् विदधतां कर्षन्तु मा मेति
 

क्रन्द[^
1
 
2
 
क्रन्द
]न्त्येव पदानि वा कवयतां कुर्वन्तु लज्जांवा ।
 
[^2] वा।
कुनैत्रैको मधुरो रसः कुक्व मधुरा वाणीति जोनो जीवता
कर्णो
तां
कर्णौ
निष्करुणं दहन्ति कवयः कस्मादिवानीन्तनाः ९॥
 

 
इत्यतो नलचरित श्लोकाङ्क्षीद्भीतासि । मा मैवम्

तच्छिक्षमाया परिणतं तदतिप्रियं

तत्कर्ण[^3]धारितमभूदपि यस्य काव्यम्

तेनेदमद्य निश्वधरवद्यरसानुसारि

तेने नवं प्रकरणं तदिह प्रयोज्यम् ०॥

नटी- कुत्त तन्नाडअम् । [कुत्र तन्नाटकम् !]
।]
(सूत्रधारः पुस्तकमर्पयति ।)
 
2.

 
[^1]
M, T2 - कन्दव्- क्रन्दत्येव
 
है.

[^2]
M.- तु
 

[^
3. ]Ti1, T2 - "- ॰कण्ठ; कर्ण is the variant shown in M
 
१ः