This page has not been fully proofread.

सूत्र: अर्थ किए।
 
नटी- केण कविकम्मेण एसो उवदेओ । [ केन कवि -
कर्मणैष उपस्थे । ]
 
यः
 
सूत्र - ज्ञातस्तवाभिप्रायः ।
 
स्वाद्नेव रसान कटुन विदधतां कर्षन्तु मा मेतिच
 
1
 
2
 
क्रन्दन्त्येव पदानि वा कवयतां कुर्वन्तु लज्ज चवा ।
 
कुनैको मधुरो रसः कु मधुरा वाणीति जो जीवता
कर्णो निष्करुणं दहन्ति कवयः कस्मादिवानीन्तनाः ॥१९॥
 
इत्यतो नलचरित श्लोकाङ्क्षीतासि । मा मैवम् ।
तच्छिक्षमा परिणतं तदतिप्रिय च
तत्कर्णधारितमभूदपि यस्य काव्यम्
तेनेदमद्य निश्वधरसानुसारि
तेने नवं प्रकरण तदिह प्रयोज्यम् ॥ २०॥
नटी- कुत्त तन्नाडअम् । [कुत्र तन्नाटकम् !]
(सूत्रधारः पुस्तकमर्पयति ।)
 
2. M, T2 - कन्दव्येव
 
है. M. तु
 
3. Ti, T2 - "कण्ठ; कर्ण is the variant shown in M
 
१ः