This page has been fully proofread once and needs a second look.

राजा-- मा मैवम् -
 
--
 
सुरूभापास्तु विरूषापा वा यस्य यस्यां मनोगति
:।
सैव तस्योर्वशी सैव रम्भा सैव तिलोत्तमा २॥

 
अन्यच्च -
 
--
यः सर्वदैव विषयेषु विषक्तचित्त-

स्तस्य क्रमेण मदनः कुरुते विकारान्

स्त्रीकामना यदि सदा नियतस्य जातु
 
"
 

तत्र क्रमोऽस्ति किमनङ्ग पराक्रमाणाम् ३॥

 
नाग-- सत्यनेवैतत् । पश्य पश्य
 
--
 
अनर्गल प्रवाहस् पयसोऽस्ति गतिक्रमः
सद

रुद्ध
स्य बन्धविच्छेदे कः क्रमोऽस्य विनिर्गमे ४॥
विद्व

 
विदू--
हो हो ह हिअअगआणं अणविआराणं एक्कदेश-
कअजै
स-
कअणे
वि एत्तिओ परिहासो [^1]। तस्स निश्वसेसक अगे
[^2]सकअणे
कहं होहांज्जा। [हो हो[^*] मम हृदगतानानां मदन विकाराणा-
नेकदे

मेकर्द
शकतेऽपि इयान् परिहासः । तस्य निरवशेष-
[^3]-
कथते कथं भविष्यता]
 
ति।]
 
राजा-- बालिश नतंते कृतः परिहासः । मदनस्वभावो वर्णितः।
 
2.

 
[^1]
T2 - परि- पडिहासो
 

[^2]T1- नरवसेस्स
[^3]M2,T1 – निरवशेषस्य
[^
*
 
-
 
किए
] All moss. add वैदूषके
 
2 T निश्वसेक्स
 
3. MSTI - निश्वशेषस्थ
 
144