This page has not been fully proofread.

राजा- मा मैवम् -
 
सुरूभास्तु विरूषा वा यस्य यस्यां मनोगति ।
सैव तस्योर्वशी सैव रम्भा सैव तिलोत्तमा ॥२२॥
अन्यच्च -
 
यः सर्वदैव विषयेषु विषक्तचित्त-
स्तस्य क्रमेण मदनः कुरुते विकाशन् ।
स्त्रीकामना यदि सदा नियतस्य जातु
 
"
 
तत्र क्रमोऽस्ति किमनङ्ग पराक्रमाणाम् ॥२३॥
नाग- सत्यनेवैतत् । पश्य पश्य
 
अनर्गल प्रवाहस्थ पयसोऽस्ति गतिक्रमः ।
सदस्य बन्धविच्छेदे कः क्रमोऽस्य विनिर्गमे ॥ २४॥
विद्व हो हो यह हिअअगआणं नअणविआशणं देश-
कअजैवि एत्तिओ परिहासो । तस्स निश्वसेसक अगे
कहं होज्जा । हो हो मम हृदभगताना मदन विकाराणा-
नेकदेशकयतेऽपि इयान परिहासः । तस्य निरवशेष-
कथते कथं भविष्यता]
 
राजा- बालिश नतंकृतः परिहासः । मदनस्वभावो वर्णितः।
 
2. T2 - परिहासो
 
*
 
-
 
किए mos. add वैदूषके
 
2 T निश्वसेक्स
 
3. MSTI - निश्वशेषस्थ
 
144