This page has not been fully proofread.

सूक्ष्म - (सप्रत्यभिज्ञं विदूषकमालोक्य) त्वं खलु महाराजस्थ
कुशस्य हृदयनिर्विशेषः सखा माढव्यः । तत् किमत्रा-
गतोऽसि ।
 
3
 
विद्व - णित्तकन्मणिमित्तं गई अडम ऑअदहि । तद्णु अ
तह कण्णों ददृण तुमे वि संण्णिहिदेत्ति तह सैमी
औअदहि । [नित्यकर्मनिमित्तं नदीतटे आगतोऽस्मि ।
तदनु च तब कन्यको दृष्ट्वा त्वमपि सन्निहितेति तव
'समीपमागतोऽस्मि ।
 
सूक्ष्म (स्वगतम्) एष हि मत्कन्यकाय दत्तदृष्टिशस्त । सापि
नमेव प्रेक्षते! तबस्मै कन्या दातुमही। तहानेन च
कुशी राजैव मे बन्धुर्भविष्यति । 'प्रकाशन) किं तब
नदर्शनेन प्रयोजनम् ।
बिंदू - किनगणन्मे पंओजण । योगनिंदा खु तुमम् / ता कह
दंसगेण एव अतीम्हि। [किमन्यन्मे प्रयोजनम्
योगतिष्ठा खलु त्वम् । तत्तव दर्शनेनैव कृतार्थोऽस्मि
 
10
 
}
 
1. M. णितक्रम्म
 
हि पात कन्न
2. TET णिमित्तअं
 
3. Tc - गईतड़
 
M - पाईतडभि
4. 750 72 आगअंनि
 
ङ. T1. दगुण omits तुम
 
6.70- संगिदति
72- संणिहिदा अंति
7. TC - समीअं
 
139
 
8. T2 - आगओमि
T७.- आगओम्हि
 
१. T७ - पत्रअण
 
10. M - निष्ठा