This page has been fully proofread once and needs a second look.

विद्वदू-- तह ! [^1]। (इति त्वरितमुत्याय्थाय कात्यायनीसमीपं गत्वा) सुण्ह -
[^2]-
दं
सिणी णमो दे। [तथा सूक्ष्मदर्शनशिनि नमस्ते!]
।]
 
सूक्ष्म -- आयुष्मात्न् भूया:
 

 
विदू -- (तस्याः कन्यकां दृष्ट्वा स्वगतम्) वँअसा वअसा[^3]रुवेण अ ममाणु[^4]रुवैसा

गोरी वण्ण वयोहिं[^5] कुत्तवि[^6] विअळत्तणं णंगे
एसा विरं
[^7]।
एसा विर
हि[^8]अदोसा कण्णा देव्वादणण्णपुव्वाअ ॥७॥

(प्रकाशम्) भअवदि किं दाणि एत्य पंणिं एत्थ पडिवाळेसि
वि
।[^9]
 
[व
यसा रूपेण च ममानुरूपैषा
 

गौरी वर्णवयोभ्यां कलाकुत्रापि[^10] विकलत्वं नाई।
ङ्गे।
एषा विरहितंदोषा कन्या दैवादनन्यपूर्वा

भगवति किमिदानीमत्र प्रतिपालयसि1]
।]
 
सूक्ष्म कुमुदकन्यकोकां कुमुद्तीम् । सापि सलिन्निहितैव । इतः किल

दूरे कञ्चुकी सपरिवारः समायाति

(विदूषकः तत्कन्यां पश्यन्नास्ते!)
 

 
[^
1.] All mss. have तहत्ति
 
and omit chaāya
 
ā
[^
2. ]M.- सुग्ण
 
ण्ण
[^
3. 7]T1- वयसा रूपेण अ
 

[^
4
 
]M.- ममारूवा एषा
 
, T1- ममानुरूवा एसा, T2- ममारूवा एसा
 
7

[^5]T- वएहि, T
2- समारूवा एसा
 
झा-वसं
वएहि
त्तं
[^6]
M. T2 - बाहिसं
 
6. M - उ
- तुत्तवि विगळत्त्रणं
 
द्वि-
, T2- कुत्ता विभक्त
 
तए विअळत्तणं,
[^
7]M,T,T. M. T. TC - णांगे
 

[^
8. ]M.
 
- विरहिद
 
138
 

[^
9. ]M - पडियाळेसि

[^
10. ]M - तत्रापि