This page has not been fully proofread.

विद्व- तह ! इति त्वरितमुत्याय् कात्यायनीसमीपं गत्वा सुण्ह -
दसिणी णमो दे। [तथा सूक्ष्मदर्शन नमस्ते!]
सूक्ष्म - आयुष्मात् भूया: ।
 
विदू - (तस्याः कन्यकां दृष्ट्वा स्वगतम्) वँअसा रुवेण अममाणुरुवैसा ।
गोरी वण्ण वयोहिं कुत्तवि विअळत्तणं णंगे।
एसा विरंहिअदोसा कण्णा देव्वादणण्णपुव्वाअ ॥७॥
(प्रकाशम्) भअवदि किं दाणि एत्य पंडिवाळेसि
वियसा रूपेण च ममानुरूपैषा ।
 
गौरी वर्णवयोभ्यां कलापि विकलत्वं नाई।
एषा विरहितंदोषा कन्या दैवादनन्यपूर्वाच ॥
भगवति किमिदानीमत्र प्रतिपालयसि1]
सूक्ष्म कुमुदकन्यको कुमुद्धतीम् । सापि सलिहितैव । इतः किल
दूरे कञ्चुकी सपरिवारः समायाति ।
(विदूषकः तत्कन्यां पश्यन्नास्ते!)
 
1. All mss. have तहत्ति
 
and omit chaya
 
2. M. सुग्ण
 
3. 71 वयसा रूपेण अ
 
4
 
M. ममारूवा एषा
 
मारूवा एसा
 
72- समारूवा एसा
 
झा-वसंहि
M. T2 - बाहिसं
 
6. M - उत्तवि विगळत्त्रणं
 
द्वि-कुत्ता विभक्त
 
7. M. T. TC - णांगे
 
8. M.
 
विरहिद
 
138
 
9. M - पडियाळेसि
10. M - तत्रापि