This page has been fully proofread once and needs a second look.

नाग-- (सर्वतो निर्वर्ण्य ) दिव्यजनसञ्चार योग्योऽयं प्रदेशः

 
तथाहि
 
--
पश्येतः परितः स्रवन्ति सरयूवेण्यः प्रसन्नोदका --
[^*]-
स्ता एता निकषा कदम्बवकुळ प्रच्छायशीताः शिलाः

पर्यन्तेषु ललातागृहाश्च सिकतापूर्णा विकीर्णा नवै:

पुष्पै[^*] कल्पशतस्थितेरपि दिवि श्लाघ्योऽत्न वासः क्षणम् ॥६॥

 
विदू -- सच्चं एव्व एदं । जइ एत्य मोंद थ मोदआस्सण्णि हिदा। [सत्यमेवैतत्

यद्यत्र मोदका: सन्तिनिहिता: 1]

 
राजा-- तव तथैव । मम तु -
 
--
 
आयान्तीतीं मदमन्थरं प्रियसखीहस्तावलम्बालसां

स्वैशलापकृत स्मितां सललितं संप्रेक्षमाणां पुरः

पश्येयं यदि पश्यतः परिणमत्तारुण्यसारश्रियं

तामस्मिन् सरयूतटे समृकृदपि श्रेयः किमस्मादपि ॥७॥

 
नाग-- अद्य ते कुमुद्ती दर्शनमचिरादेव भविष्यति । कृतमत्र संशयेन

एषा हि सूक्ष्मदर्शिनी कन्यका द्वितीया कुमुद्वतीं प्रतिपालय

वर्तते । सा किल ब्राह्मणकात्यायनी योगनिष्ठेति कुमुद्धृत्याः
परन

परम[^1]
विश्वासभाजनम् समीप एवं सा तरुतिरोहितास्ते।

 
राजा -- (सकुतूहलम्) माढव्य तत्र गच्छता भवता तत् संभाषणेन

कुमुद्वतीप्रवृत्तिरूरुपलभ्या
 

 
[^
1.70]T1- परमं 7, T2- परं
 

[^
*. ]Tr.2 omits from प्रसन्नोदका: till पुष्पैः
 
137
 
-