This page has been fully proofread once and needs a second look.


 
फणा-- साअरिए अज्ज एक्कवारं वि तस्स रण्णो दंसणं साहणिज्जा
 
पंडिवअं
 
जं[^1]।
अण्णहा ण जीविस्सांसामि त्ति कुमुज्जइ
पडिव[^2]अं वदइ।
तह तुए संविहाव्वं । एदं एव्वं वक्व वत्तुं समागअम्मि

[सागरिके अद्य एकवारमपि तस्य राज्ञो दर्शनं साधनीयम्।

अन्यथा न जीविष्यामीति कुमुद्ती प्रतिपदं वदति।

तथा त्वया संविधातव्यम् । एतदेव वक्तुं समागतास्मि]
।]
 
साग -- नागरिके कुमुद्द्वत्यै वत्ससन्दर्शनं त्वया कार्यम् वत्सस्त्वदंशः

कुमुटी द्वतीव्यापारस्तु मदायत्तः
 
नांग -

 
नाग—
थाया प्रतिरातरेव मृगयाण्याजेन तदृर्शनाय सरयूतटे वत्सः

क्व
चित् स्थापितः । त्वया किल तत्र विवःघ्न: प्रसञ्जितः

दैवात् तदेव सुविहितमासीत्
 
विद्व

 
विदू-
- (सर्वमिदन कर्ण्य उपसृत्य) णाअरिए कुत्त मे वअस्सो बहुत।
वट्टइ।
[
नागरिक कुलाके कुत्रने वयस्यो वर्तते।]
 

 
नाग-- एकाकी त वयस्यस्तिष्ठति । तत्समीपं याहि
बिंदु

 
विदू-
- सो कुरेत्ते[^3]ति हि नए पुच्छिदं
 
बढ़ड़
 
2
। कहं उत्तरं[दिण्णं][^4] सः कुत्रेति हि
मया पृष्टन्। कथमुत्तरं दत्तम्।]
नाग—कुमुद्वत्यागमनसम्भ्रमेण त्वदुक्तं न श्रुतन्। तर्हि मया
सदैव याहि।
 
[^1]T
. Tc.- साजणिज्जं
 

[^
2.1]M.- पाववजे
 
अं
[^
3.3]T2- कुत्तति
 
मया पृष्ठन्ः कथमुत्तरं दत्तम्]
कुमुद्द्वत्यागमनसम्भ्रमेण त्वदुक्तं न श्रुतन्। तर्हि गया
सदैव चाहि ।
 
}
 
उत्तरदि) सः कुतेति हि
 
135
 

[^
4. ]Aill mss. azread दत्तम्

[^
5. ]All mss. omit chāyaā.