This page has not been fully proofread.

फणा- साअरिए अज्ज एकवारं वि तस्स रण्णो दंसणं साहणिज्जा
 
पंडिवअं
 
अण्णहा ण जीविस्सांमि त्ति कुमुज्जइ
तह तुए संविहाढ़व्वं । एदं एव्वं वक्तुं समागअम्मि
[सागरिके अद्य एकवारमपि तस्य राज्ञो दर्शनं साधनीयम्।
अन्यथा न जीविष्यामीति कुमुद्ती प्रतिपदं वदति।
तथा त्वया संविधातव्यम् । एतदेव वक्तुं समागतास्मि]
साग - नागरिक कुमुद्द्वत्यै वत्ससन्दर्शनं त्वया कार्यम् वत्सस्त्वदंशः
कुमुटी व्यापारस्त मदायत्तः ।
 
नांग - मथा प्रतिरेव मृगयाण्याजेन तदर्शनाय सरयूतटे वत्सः
चित स्थापितः । त्वया किल तत्र विवः प्रसञ्जितः ।
दैवात तदेव सुविहितमासीत् ।
 
विद्व- (सर्वमिदन कर्ण्य उपसृत्य) णाअरिए कुत्त मे वअस्सो बहुत।
नागरिक कुलाने वयस्यो वर्तते।]
 
नाग- एकाकी तब वयस्यस्तिष्ठति । तत्समीपं याहि ।
बिंदु- सो कुरेति हि नए पुच्छिदं ।
 
बढ़ड़
 
2. Tc. साजणिजं
 
2.1M. पाववजे
 
3.32- कुत्तति
 
मया पृष्ठन्ः कथमुत्तरं दत्तम्]
कुमुद्द्वत्यागमनसम्भ्रमेण त्वदुक्तं न श्रुतन्। तर्हि गया
सदैव चाहि ।
 
}
 
उत्तरदि) सः कुतेति हि
 
135
 
4. Ail mss. azad दत्तम्
5. All mss.omit chāya.