This page has been fully proofread once and needs a second look.

गु
यु
ष्माकमेतादृशकौतूहलकारणम्!]
।]
सूत्र-
अभिमतसभानायकलाभ:
 
सूत्र -
 
2
 
3
 

नटी- को णु खु एसो ईदियो सो[^1] [को नु खल्वेष ईदृश: ? ]
][^2]
सूत्र - अयं किल[^3] भरद्वाजकुलपारावारपारिजातः सकल
-
कलासाम्राज्य सिंहासनाधिपतिस्तत्रभवतः श्रीमतो

नारायणाहनध्वरिण : तपः परिपाककर्ता कांकाव्यानां

व्याकर्ता तन्त्राणामाहर्ता क्रतूनां व्याहर्ता नृपसभेषु

दिगन्तर विश्रान्त कीर्तिरपारमहिमा मानवाकृति-

स्साक्षादेव दाक्षायणीवल्लभः श्रीकण्ठमतसर्वस्व-

वेदी श्रीनीलकण्ठाध्वरी
 

 
नटी- (उरसि हस्तं निधाय) णंएणं ण आणामि [^4]। एसो
कवींअ

खु वीअ[^5]
संकररूवाणं अॅप्प[^6]अदीक्खि आणं णत्तरो

णळचरि[^7]अणाडअपंवद्धा[^8]। [ननु[^9] एनं न जानामि

,लु द्वितीयशङ्कररूपाणामप्पथदीक्षितानां

नाप्ता नलचरितनाटक प्रबन्धा
 
।]
 
[^
1. ]T.C.- सुब्न्दिसों सो
[^
2.] All mss. have स्पष्टम् and omit chaāya
.
[^
3. T]T2- कुल

[^
4.7]T2- जाणामि
[^
5. ]T.C.-दुवीअ
 

[^
6. T]T1,M, T.C- अप्पय
 

[^
7. Tis TH]T1,T2,M - अरिअ
 

[^
8. Tp]T1, M - पू- पवधा; T2 - पवता
[^
9. ]M - नन्चो अनन्त : T-न- नन्वोतनन्न
Tv.- नव्
अनन्त; T1- नन्वोतनन्न, T.C.- नन्वेतन्न
 
-
 
-
 
१०